Declension table of ?ripughātinī

Deva

FeminineSingularDualPlural
Nominativeripughātinī ripughātinyau ripughātinyaḥ
Vocativeripughātini ripughātinyau ripughātinyaḥ
Accusativeripughātinīm ripughātinyau ripughātinīḥ
Instrumentalripughātinyā ripughātinībhyām ripughātinībhiḥ
Dativeripughātinyai ripughātinībhyām ripughātinībhyaḥ
Ablativeripughātinyāḥ ripughātinībhyām ripughātinībhyaḥ
Genitiveripughātinyāḥ ripughātinyoḥ ripughātinīnām
Locativeripughātinyām ripughātinyoḥ ripughātinīṣu

Compound ripughātini - ripughātinī -

Adverb -ripughātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria