Declension table of ?ripubhavana

Deva

NeuterSingularDualPlural
Nominativeripubhavanam ripubhavane ripubhavanāni
Vocativeripubhavana ripubhavane ripubhavanāni
Accusativeripubhavanam ripubhavane ripubhavanāni
Instrumentalripubhavanena ripubhavanābhyām ripubhavanaiḥ
Dativeripubhavanāya ripubhavanābhyām ripubhavanebhyaḥ
Ablativeripubhavanāt ripubhavanābhyām ripubhavanebhyaḥ
Genitiveripubhavanasya ripubhavanayoḥ ripubhavanānām
Locativeripubhavane ripubhavanayoḥ ripubhavaneṣu

Compound ripubhavana -

Adverb -ripubhavanam -ripubhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria