Declension table of ?ripubhāva

Deva

MasculineSingularDualPlural
Nominativeripubhāvaḥ ripubhāvau ripubhāvāḥ
Vocativeripubhāva ripubhāvau ripubhāvāḥ
Accusativeripubhāvam ripubhāvau ripubhāvān
Instrumentalripubhāveṇa ripubhāvābhyām ripubhāvaiḥ ripubhāvebhiḥ
Dativeripubhāvāya ripubhāvābhyām ripubhāvebhyaḥ
Ablativeripubhāvāt ripubhāvābhyām ripubhāvebhyaḥ
Genitiveripubhāvasya ripubhāvayoḥ ripubhāvāṇām
Locativeripubhāve ripubhāvayoḥ ripubhāveṣu

Compound ripubhāva -

Adverb -ripubhāvam -ripubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria