Declension table of ?ripuñjaya

Deva

NeuterSingularDualPlural
Nominativeripuñjayam ripuñjaye ripuñjayāni
Vocativeripuñjaya ripuñjaye ripuñjayāni
Accusativeripuñjayam ripuñjaye ripuñjayāni
Instrumentalripuñjayena ripuñjayābhyām ripuñjayaiḥ
Dativeripuñjayāya ripuñjayābhyām ripuñjayebhyaḥ
Ablativeripuñjayāt ripuñjayābhyām ripuñjayebhyaḥ
Genitiveripuñjayasya ripuñjayayoḥ ripuñjayānām
Locativeripuñjaye ripuñjayayoḥ ripuñjayeṣu

Compound ripuñjaya -

Adverb -ripuñjayam -ripuñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria