Declension table of ?rikvan

Deva

MasculineSingularDualPlural
Nominativerikvā rikvāṇau rikvāṇaḥ
Vocativerikvan rikvāṇau rikvāṇaḥ
Accusativerikvāṇam rikvāṇau rikvaṇaḥ
Instrumentalrikvaṇā rikvabhyām rikvabhiḥ
Dativerikvaṇe rikvabhyām rikvabhyaḥ
Ablativerikvaṇaḥ rikvabhyām rikvabhyaḥ
Genitiverikvaṇaḥ rikvaṇoḥ rikvaṇām
Locativerikvaṇi rikvaṇoḥ rikvasu

Compound rikva -

Adverb -rikvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria