Declension table of ?riktīkṛtahṛdayā

Deva

FeminineSingularDualPlural
Nominativeriktīkṛtahṛdayā riktīkṛtahṛdaye riktīkṛtahṛdayāḥ
Vocativeriktīkṛtahṛdaye riktīkṛtahṛdaye riktīkṛtahṛdayāḥ
Accusativeriktīkṛtahṛdayām riktīkṛtahṛdaye riktīkṛtahṛdayāḥ
Instrumentalriktīkṛtahṛdayayā riktīkṛtahṛdayābhyām riktīkṛtahṛdayābhiḥ
Dativeriktīkṛtahṛdayāyai riktīkṛtahṛdayābhyām riktīkṛtahṛdayābhyaḥ
Ablativeriktīkṛtahṛdayāyāḥ riktīkṛtahṛdayābhyām riktīkṛtahṛdayābhyaḥ
Genitiveriktīkṛtahṛdayāyāḥ riktīkṛtahṛdayayoḥ riktīkṛtahṛdayānām
Locativeriktīkṛtahṛdayāyām riktīkṛtahṛdayayoḥ riktīkṛtahṛdayāsu

Adverb -riktīkṛtahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria