Declension table of ?riktīkṛtahṛdaya

Deva

NeuterSingularDualPlural
Nominativeriktīkṛtahṛdayam riktīkṛtahṛdaye riktīkṛtahṛdayāni
Vocativeriktīkṛtahṛdaya riktīkṛtahṛdaye riktīkṛtahṛdayāni
Accusativeriktīkṛtahṛdayam riktīkṛtahṛdaye riktīkṛtahṛdayāni
Instrumentalriktīkṛtahṛdayena riktīkṛtahṛdayābhyām riktīkṛtahṛdayaiḥ
Dativeriktīkṛtahṛdayāya riktīkṛtahṛdayābhyām riktīkṛtahṛdayebhyaḥ
Ablativeriktīkṛtahṛdayāt riktīkṛtahṛdayābhyām riktīkṛtahṛdayebhyaḥ
Genitiveriktīkṛtahṛdayasya riktīkṛtahṛdayayoḥ riktīkṛtahṛdayānām
Locativeriktīkṛtahṛdaye riktīkṛtahṛdayayoḥ riktīkṛtahṛdayeṣu

Compound riktīkṛtahṛdaya -

Adverb -riktīkṛtahṛdayam -riktīkṛtahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria