Declension table of ?rikthavibhāga

Deva

MasculineSingularDualPlural
Nominativerikthavibhāgaḥ rikthavibhāgau rikthavibhāgāḥ
Vocativerikthavibhāga rikthavibhāgau rikthavibhāgāḥ
Accusativerikthavibhāgam rikthavibhāgau rikthavibhāgān
Instrumentalrikthavibhāgena rikthavibhāgābhyām rikthavibhāgaiḥ rikthavibhāgebhiḥ
Dativerikthavibhāgāya rikthavibhāgābhyām rikthavibhāgebhyaḥ
Ablativerikthavibhāgāt rikthavibhāgābhyām rikthavibhāgebhyaḥ
Genitiverikthavibhāgasya rikthavibhāgayoḥ rikthavibhāgānām
Locativerikthavibhāge rikthavibhāgayoḥ rikthavibhāgeṣu

Compound rikthavibhāga -

Adverb -rikthavibhāgam -rikthavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria