Declension table of ?rikthahāriṇī

Deva

FeminineSingularDualPlural
Nominativerikthahāriṇī rikthahāriṇyau rikthahāriṇyaḥ
Vocativerikthahāriṇi rikthahāriṇyau rikthahāriṇyaḥ
Accusativerikthahāriṇīm rikthahāriṇyau rikthahāriṇīḥ
Instrumentalrikthahāriṇyā rikthahāriṇībhyām rikthahāriṇībhiḥ
Dativerikthahāriṇyai rikthahāriṇībhyām rikthahāriṇībhyaḥ
Ablativerikthahāriṇyāḥ rikthahāriṇībhyām rikthahāriṇībhyaḥ
Genitiverikthahāriṇyāḥ rikthahāriṇyoḥ rikthahāriṇīnām
Locativerikthahāriṇyām rikthahāriṇyoḥ rikthahāriṇīṣu

Compound rikthahāriṇi - rikthahāriṇī -

Adverb -rikthahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria