Declension table of ?rikthabhāginī

Deva

FeminineSingularDualPlural
Nominativerikthabhāginī rikthabhāginyau rikthabhāginyaḥ
Vocativerikthabhāgini rikthabhāginyau rikthabhāginyaḥ
Accusativerikthabhāginīm rikthabhāginyau rikthabhāginīḥ
Instrumentalrikthabhāginyā rikthabhāginībhyām rikthabhāginībhiḥ
Dativerikthabhāginyai rikthabhāginībhyām rikthabhāginībhyaḥ
Ablativerikthabhāginyāḥ rikthabhāginībhyām rikthabhāginībhyaḥ
Genitiverikthabhāginyāḥ rikthabhāginyoḥ rikthabhāginīnām
Locativerikthabhāginyām rikthabhāginyoḥ rikthabhāginīṣu

Compound rikthabhāgini - rikthabhāginī -

Adverb -rikthabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria