Declension table of ?rikthāda

Deva

NeuterSingularDualPlural
Nominativerikthādam rikthāde rikthādāni
Vocativerikthāda rikthāde rikthādāni
Accusativerikthādam rikthāde rikthādāni
Instrumentalrikthādena rikthādābhyām rikthādaiḥ
Dativerikthādāya rikthādābhyām rikthādebhyaḥ
Ablativerikthādāt rikthādābhyām rikthādebhyaḥ
Genitiverikthādasya rikthādayoḥ rikthādānām
Locativerikthāde rikthādayoḥ rikthādeṣu

Compound rikthāda -

Adverb -rikthādam -rikthādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria