Declension table of ?riktapāṇi

Deva

NeuterSingularDualPlural
Nominativeriktapāṇi riktapāṇinī riktapāṇīni
Vocativeriktapāṇi riktapāṇinī riktapāṇīni
Accusativeriktapāṇi riktapāṇinī riktapāṇīni
Instrumentalriktapāṇinā riktapāṇibhyām riktapāṇibhiḥ
Dativeriktapāṇine riktapāṇibhyām riktapāṇibhyaḥ
Ablativeriktapāṇinaḥ riktapāṇibhyām riktapāṇibhyaḥ
Genitiveriktapāṇinaḥ riktapāṇinoḥ riktapāṇīnām
Locativeriktapāṇini riktapāṇinoḥ riktapāṇiṣu

Compound riktapāṇi -

Adverb -riktapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria