Declension table of ?riktahasta

Deva

NeuterSingularDualPlural
Nominativeriktahastam riktahaste riktahastāni
Vocativeriktahasta riktahaste riktahastāni
Accusativeriktahastam riktahaste riktahastāni
Instrumentalriktahastena riktahastābhyām riktahastaiḥ
Dativeriktahastāya riktahastābhyām riktahastebhyaḥ
Ablativeriktahastāt riktahastābhyām riktahastebhyaḥ
Genitiveriktahastasya riktahastayoḥ riktahastānām
Locativeriktahaste riktahastayoḥ riktahasteṣu

Compound riktahasta -

Adverb -riktahastam -riktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria