Declension table of ?riktabhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeriktabhaṇḍam riktabhaṇḍe riktabhaṇḍāni
Vocativeriktabhaṇḍa riktabhaṇḍe riktabhaṇḍāni
Accusativeriktabhaṇḍam riktabhaṇḍe riktabhaṇḍāni
Instrumentalriktabhaṇḍena riktabhaṇḍābhyām riktabhaṇḍaiḥ
Dativeriktabhaṇḍāya riktabhaṇḍābhyām riktabhaṇḍebhyaḥ
Ablativeriktabhaṇḍāt riktabhaṇḍābhyām riktabhaṇḍebhyaḥ
Genitiveriktabhaṇḍasya riktabhaṇḍayoḥ riktabhaṇḍānām
Locativeriktabhaṇḍe riktabhaṇḍayoḥ riktabhaṇḍeṣu

Compound riktabhaṇḍa -

Adverb -riktabhaṇḍam -riktabhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria