Declension table of ?rītipuṣpa

Deva

NeuterSingularDualPlural
Nominativerītipuṣpam rītipuṣpe rītipuṣpāṇi
Vocativerītipuṣpa rītipuṣpe rītipuṣpāṇi
Accusativerītipuṣpam rītipuṣpe rītipuṣpāṇi
Instrumentalrītipuṣpeṇa rītipuṣpābhyām rītipuṣpaiḥ
Dativerītipuṣpāya rītipuṣpābhyām rītipuṣpebhyaḥ
Ablativerītipuṣpāt rītipuṣpābhyām rītipuṣpebhyaḥ
Genitiverītipuṣpasya rītipuṣpayoḥ rītipuṣpāṇām
Locativerītipuṣpe rītipuṣpayoḥ rītipuṣpeṣu

Compound rītipuṣpa -

Adverb -rītipuṣpam -rītipuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria