Declension table of ?rītībhūta

Deva

NeuterSingularDualPlural
Nominativerītībhūtam rītībhūte rītībhūtāni
Vocativerītībhūta rītībhūte rītībhūtāni
Accusativerītībhūtam rītībhūte rītībhūtāni
Instrumentalrītībhūtena rītībhūtābhyām rītībhūtaiḥ
Dativerītībhūtāya rītībhūtābhyām rītībhūtebhyaḥ
Ablativerītībhūtāt rītībhūtābhyām rītībhūtebhyaḥ
Genitiverītībhūtasya rītībhūtayoḥ rītībhūtānām
Locativerītībhūte rītībhūtayoḥ rītībhūteṣu

Compound rītībhūta -

Adverb -rītībhūtam -rītībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria