Declension table of ?rītībhūta

Deva

MasculineSingularDualPlural
Nominativerītībhūtaḥ rītībhūtau rītībhūtāḥ
Vocativerītībhūta rītībhūtau rītībhūtāḥ
Accusativerītībhūtam rītībhūtau rītībhūtān
Instrumentalrītībhūtena rītībhūtābhyām rītībhūtaiḥ rītībhūtebhiḥ
Dativerītībhūtāya rītībhūtābhyām rītībhūtebhyaḥ
Ablativerītībhūtāt rītībhūtābhyām rītībhūtebhyaḥ
Genitiverītībhūtasya rītībhūtayoḥ rītībhūtānām
Locativerītībhūte rītībhūtayoḥ rītībhūteṣu

Compound rītībhūta -

Adverb -rītībhūtam -rītībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria