Declension table of ?rītibaddhā

Deva

FeminineSingularDualPlural
Nominativerītibaddhā rītibaddhe rītibaddhāḥ
Vocativerītibaddhe rītibaddhe rītibaddhāḥ
Accusativerītibaddhām rītibaddhe rītibaddhāḥ
Instrumentalrītibaddhayā rītibaddhābhyām rītibaddhābhiḥ
Dativerītibaddhāyai rītibaddhābhyām rītibaddhābhyaḥ
Ablativerītibaddhāyāḥ rītibaddhābhyām rītibaddhābhyaḥ
Genitiverītibaddhāyāḥ rītibaddhayoḥ rītibaddhānām
Locativerītibaddhāyām rītibaddhayoḥ rītibaddhāsu

Adverb -rītibaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria