Declension table of ?rītibaddha

Deva

NeuterSingularDualPlural
Nominativerītibaddham rītibaddhe rītibaddhāni
Vocativerītibaddha rītibaddhe rītibaddhāni
Accusativerītibaddham rītibaddhe rītibaddhāni
Instrumentalrītibaddhena rītibaddhābhyām rītibaddhaiḥ
Dativerītibaddhāya rītibaddhābhyām rītibaddhebhyaḥ
Ablativerītibaddhāt rītibaddhābhyām rītibaddhebhyaḥ
Genitiverītibaddhasya rītibaddhayoḥ rītibaddhānām
Locativerītibaddhe rītibaddhayoḥ rītibaddheṣu

Compound rītibaddha -

Adverb -rītibaddham -rītibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria