Declension table of ?rīḍhaka

Deva

MasculineSingularDualPlural
Nominativerīḍhakaḥ rīḍhakau rīḍhakāḥ
Vocativerīḍhaka rīḍhakau rīḍhakāḥ
Accusativerīḍhakam rīḍhakau rīḍhakān
Instrumentalrīḍhakena rīḍhakābhyām rīḍhakaiḥ rīḍhakebhiḥ
Dativerīḍhakāya rīḍhakābhyām rīḍhakebhyaḥ
Ablativerīḍhakāt rīḍhakābhyām rīḍhakebhyaḥ
Genitiverīḍhakasya rīḍhakayoḥ rīḍhakānām
Locativerīḍhake rīḍhakayoḥ rīḍhakeṣu

Compound rīḍhaka -

Adverb -rīḍhakam -rīḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria