Declension table of ?riṅgaṇī

Deva

FeminineSingularDualPlural
Nominativeriṅgaṇī riṅgaṇyau riṅgaṇyaḥ
Vocativeriṅgaṇi riṅgaṇyau riṅgaṇyaḥ
Accusativeriṅgaṇīm riṅgaṇyau riṅgaṇīḥ
Instrumentalriṅgaṇyā riṅgaṇībhyām riṅgaṇībhiḥ
Dativeriṅgaṇyai riṅgaṇībhyām riṅgaṇībhyaḥ
Ablativeriṅgaṇyāḥ riṅgaṇībhyām riṅgaṇībhyaḥ
Genitiveriṅgaṇyāḥ riṅgaṇyoḥ riṅgaṇīnām
Locativeriṅgaṇyām riṅgaṇyoḥ riṅgaṇīṣu

Compound riṅgaṇi - riṅgaṇī -

Adverb -riṅgaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria