Declension table of ?riṅgaṇa

Deva

NeuterSingularDualPlural
Nominativeriṅgaṇam riṅgaṇe riṅgaṇāni
Vocativeriṅgaṇa riṅgaṇe riṅgaṇāni
Accusativeriṅgaṇam riṅgaṇe riṅgaṇāni
Instrumentalriṅgaṇena riṅgaṇābhyām riṅgaṇaiḥ
Dativeriṅgaṇāya riṅgaṇābhyām riṅgaṇebhyaḥ
Ablativeriṅgaṇāt riṅgaṇābhyām riṅgaṇebhyaḥ
Genitiveriṅgaṇasya riṅgaṇayoḥ riṅgaṇānām
Locativeriṅgaṇe riṅgaṇayoḥ riṅgaṇeṣu

Compound riṅgaṇa -

Adverb -riṅgaṇam -riṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria