Declension table of ?ridhama

Deva

MasculineSingularDualPlural
Nominativeridhamaḥ ridhamau ridhamāḥ
Vocativeridhama ridhamau ridhamāḥ
Accusativeridhamam ridhamau ridhamān
Instrumentalridhamena ridhamābhyām ridhamaiḥ ridhamebhiḥ
Dativeridhamāya ridhamābhyām ridhamebhyaḥ
Ablativeridhamāt ridhamābhyām ridhamebhyaḥ
Genitiveridhamasya ridhamayoḥ ridhamānām
Locativeridhame ridhamayoḥ ridhameṣu

Compound ridhama -

Adverb -ridhamam -ridhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria