Declension table of ?riṣyamūka

Deva

MasculineSingularDualPlural
Nominativeriṣyamūkaḥ riṣyamūkau riṣyamūkāḥ
Vocativeriṣyamūka riṣyamūkau riṣyamūkāḥ
Accusativeriṣyamūkam riṣyamūkau riṣyamūkān
Instrumentalriṣyamūkeṇa riṣyamūkābhyām riṣyamūkaiḥ riṣyamūkebhiḥ
Dativeriṣyamūkāya riṣyamūkābhyām riṣyamūkebhyaḥ
Ablativeriṣyamūkāt riṣyamūkābhyām riṣyamūkebhyaḥ
Genitiveriṣyamūkasya riṣyamūkayoḥ riṣyamūkāṇām
Locativeriṣyamūke riṣyamūkayoḥ riṣyamūkeṣu

Compound riṣyamūka -

Adverb -riṣyamūkam -riṣyamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria