Declension table of ?riṣva

Deva

MasculineSingularDualPlural
Nominativeriṣvaḥ riṣvau riṣvāḥ
Vocativeriṣva riṣvau riṣvāḥ
Accusativeriṣvam riṣvau riṣvān
Instrumentalriṣveṇa riṣvābhyām riṣvaiḥ riṣvebhiḥ
Dativeriṣvāya riṣvābhyām riṣvebhyaḥ
Ablativeriṣvāt riṣvābhyām riṣvebhyaḥ
Genitiveriṣvasya riṣvayoḥ riṣvāṇām
Locativeriṣve riṣvayoḥ riṣveṣu

Compound riṣva -

Adverb -riṣvam -riṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria