Declension table of ?riṣīka

Deva

NeuterSingularDualPlural
Nominativeriṣīkam riṣīke riṣīkāṇi
Vocativeriṣīka riṣīke riṣīkāṇi
Accusativeriṣīkam riṣīke riṣīkāṇi
Instrumentalriṣīkeṇa riṣīkābhyām riṣīkaiḥ
Dativeriṣīkāya riṣīkābhyām riṣīkebhyaḥ
Ablativeriṣīkāt riṣīkābhyām riṣīkebhyaḥ
Genitiveriṣīkasya riṣīkayoḥ riṣīkāṇām
Locativeriṣīke riṣīkayoḥ riṣīkeṣu

Compound riṣīka -

Adverb -riṣīkam -riṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria