Declension table of ?riṣīka

Deva

MasculineSingularDualPlural
Nominativeriṣīkaḥ riṣīkau riṣīkāḥ
Vocativeriṣīka riṣīkau riṣīkāḥ
Accusativeriṣīkam riṣīkau riṣīkān
Instrumentalriṣīkeṇa riṣīkābhyām riṣīkaiḥ riṣīkebhiḥ
Dativeriṣīkāya riṣīkābhyām riṣīkebhyaḥ
Ablativeriṣīkāt riṣīkābhyām riṣīkebhyaḥ
Genitiveriṣīkasya riṣīkayoḥ riṣīkāṇām
Locativeriṣīke riṣīkayoḥ riṣīkeṣu

Compound riṣīka -

Adverb -riṣīkam -riṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria