Declension table of ?riṣi

Deva

MasculineSingularDualPlural
Nominativeriṣiḥ riṣī riṣayaḥ
Vocativeriṣe riṣī riṣayaḥ
Accusativeriṣim riṣī riṣīn
Instrumentalriṣiṇā riṣibhyām riṣibhiḥ
Dativeriṣaye riṣibhyām riṣibhyaḥ
Ablativeriṣeḥ riṣibhyām riṣibhyaḥ
Genitiveriṣeḥ riṣyoḥ riṣīṇām
Locativeriṣau riṣyoḥ riṣiṣu

Compound riṣi -

Adverb -riṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria