Declension table of ?riṣaṇyu

Deva

NeuterSingularDualPlural
Nominativeriṣaṇyu riṣaṇyunī riṣaṇyūni
Vocativeriṣaṇyu riṣaṇyunī riṣaṇyūni
Accusativeriṣaṇyu riṣaṇyunī riṣaṇyūni
Instrumentalriṣaṇyunā riṣaṇyubhyām riṣaṇyubhiḥ
Dativeriṣaṇyune riṣaṇyubhyām riṣaṇyubhyaḥ
Ablativeriṣaṇyunaḥ riṣaṇyubhyām riṣaṇyubhyaḥ
Genitiveriṣaṇyunaḥ riṣaṇyunoḥ riṣaṇyūnām
Locativeriṣaṇyuni riṣaṇyunoḥ riṣaṇyuṣu

Compound riṣaṇyu -

Adverb -riṣaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria