Declension table of ?riṣṭi

Deva

FeminineSingularDualPlural
Nominativeriṣṭiḥ riṣṭī riṣṭayaḥ
Vocativeriṣṭe riṣṭī riṣṭayaḥ
Accusativeriṣṭim riṣṭī riṣṭīḥ
Instrumentalriṣṭyā riṣṭibhyām riṣṭibhiḥ
Dativeriṣṭyai riṣṭaye riṣṭibhyām riṣṭibhyaḥ
Ablativeriṣṭyāḥ riṣṭeḥ riṣṭibhyām riṣṭibhyaḥ
Genitiveriṣṭyāḥ riṣṭeḥ riṣṭyoḥ riṣṭīnām
Locativeriṣṭyām riṣṭau riṣṭyoḥ riṣṭiṣu

Compound riṣṭi -

Adverb -riṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria