Declension table of ?riṣṭatāti

Deva

FeminineSingularDualPlural
Nominativeriṣṭatātiḥ riṣṭatātī riṣṭatātayaḥ
Vocativeriṣṭatāte riṣṭatātī riṣṭatātayaḥ
Accusativeriṣṭatātim riṣṭatātī riṣṭatātīḥ
Instrumentalriṣṭatātyā riṣṭatātibhyām riṣṭatātibhiḥ
Dativeriṣṭatātyai riṣṭatātaye riṣṭatātibhyām riṣṭatātibhyaḥ
Ablativeriṣṭatātyāḥ riṣṭatāteḥ riṣṭatātibhyām riṣṭatātibhyaḥ
Genitiveriṣṭatātyāḥ riṣṭatāteḥ riṣṭatātyoḥ riṣṭatātīnām
Locativeriṣṭatātyām riṣṭatātau riṣṭatātyoḥ riṣṭatātiṣu

Compound riṣṭatāti -

Adverb -riṣṭatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria