Declension table of ?riṣṭasamuccayaśāstra

Deva

NeuterSingularDualPlural
Nominativeriṣṭasamuccayaśāstram riṣṭasamuccayaśāstre riṣṭasamuccayaśāstrāṇi
Vocativeriṣṭasamuccayaśāstra riṣṭasamuccayaśāstre riṣṭasamuccayaśāstrāṇi
Accusativeriṣṭasamuccayaśāstram riṣṭasamuccayaśāstre riṣṭasamuccayaśāstrāṇi
Instrumentalriṣṭasamuccayaśāstreṇa riṣṭasamuccayaśāstrābhyām riṣṭasamuccayaśāstraiḥ
Dativeriṣṭasamuccayaśāstrāya riṣṭasamuccayaśāstrābhyām riṣṭasamuccayaśāstrebhyaḥ
Ablativeriṣṭasamuccayaśāstrāt riṣṭasamuccayaśāstrābhyām riṣṭasamuccayaśāstrebhyaḥ
Genitiveriṣṭasamuccayaśāstrasya riṣṭasamuccayaśāstrayoḥ riṣṭasamuccayaśāstrāṇām
Locativeriṣṭasamuccayaśāstre riṣṭasamuccayaśāstrayoḥ riṣṭasamuccayaśāstreṣu

Compound riṣṭasamuccayaśāstra -

Adverb -riṣṭasamuccayaśāstram -riṣṭasamuccayaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria