Declension table of ?riṣṭaka

Deva

MasculineSingularDualPlural
Nominativeriṣṭakaḥ riṣṭakau riṣṭakāḥ
Vocativeriṣṭaka riṣṭakau riṣṭakāḥ
Accusativeriṣṭakam riṣṭakau riṣṭakān
Instrumentalriṣṭakena riṣṭakābhyām riṣṭakaiḥ riṣṭakebhiḥ
Dativeriṣṭakāya riṣṭakābhyām riṣṭakebhyaḥ
Ablativeriṣṭakāt riṣṭakābhyām riṣṭakebhyaḥ
Genitiveriṣṭakasya riṣṭakayoḥ riṣṭakānām
Locativeriṣṭake riṣṭakayoḥ riṣṭakeṣu

Compound riṣṭaka -

Adverb -riṣṭakam -riṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria