Declension table of ?riṣṭadeha

Deva

MasculineSingularDualPlural
Nominativeriṣṭadehaḥ riṣṭadehau riṣṭadehāḥ
Vocativeriṣṭadeha riṣṭadehau riṣṭadehāḥ
Accusativeriṣṭadeham riṣṭadehau riṣṭadehān
Instrumentalriṣṭadehena riṣṭadehābhyām riṣṭadehaiḥ riṣṭadehebhiḥ
Dativeriṣṭadehāya riṣṭadehābhyām riṣṭadehebhyaḥ
Ablativeriṣṭadehāt riṣṭadehābhyām riṣṭadehebhyaḥ
Genitiveriṣṭadehasya riṣṭadehayoḥ riṣṭadehānām
Locativeriṣṭadehe riṣṭadehayoḥ riṣṭadeheṣu

Compound riṣṭadeha -

Adverb -riṣṭadeham -riṣṭadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria