Declension table of riṣṭa

Deva

NeuterSingularDualPlural
Nominativeriṣṭam riṣṭe riṣṭāni
Vocativeriṣṭa riṣṭe riṣṭāni
Accusativeriṣṭam riṣṭe riṣṭāni
Instrumentalriṣṭena riṣṭābhyām riṣṭaiḥ
Dativeriṣṭāya riṣṭābhyām riṣṭebhyaḥ
Ablativeriṣṭāt riṣṭābhyām riṣṭebhyaḥ
Genitiveriṣṭasya riṣṭayoḥ riṣṭānām
Locativeriṣṭe riṣṭayoḥ riṣṭeṣu

Compound riṣṭa -

Adverb -riṣṭam -riṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria