Declension table of riṣṭa

Deva

MasculineSingularDualPlural
Nominativeriṣṭaḥ riṣṭau riṣṭāḥ
Vocativeriṣṭa riṣṭau riṣṭāḥ
Accusativeriṣṭam riṣṭau riṣṭān
Instrumentalriṣṭena riṣṭābhyām riṣṭaiḥ riṣṭebhiḥ
Dativeriṣṭāya riṣṭābhyām riṣṭebhyaḥ
Ablativeriṣṭāt riṣṭābhyām riṣṭebhyaḥ
Genitiveriṣṭasya riṣṭayoḥ riṣṭānām
Locativeriṣṭe riṣṭayoḥ riṣṭeṣu

Compound riṣṭa -

Adverb -riṣṭam -riṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria