Declension table of ?revatya

Deva

NeuterSingularDualPlural
Nominativerevatyam revatye revatyāni
Vocativerevatya revatye revatyāni
Accusativerevatyam revatye revatyāni
Instrumentalrevatyena revatyābhyām revatyaiḥ
Dativerevatyāya revatyābhyām revatyebhyaḥ
Ablativerevatyāt revatyābhyām revatyebhyaḥ
Genitiverevatyasya revatyayoḥ revatyānām
Locativerevatye revatyayoḥ revatyeṣu

Compound revatya -

Adverb -revatyam -revatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria