Declension table of ?revatottara

Deva

NeuterSingularDualPlural
Nominativerevatottaram revatottare revatottarāṇi
Vocativerevatottara revatottare revatottarāṇi
Accusativerevatottaram revatottare revatottarāṇi
Instrumentalrevatottareṇa revatottarābhyām revatottaraiḥ
Dativerevatottarāya revatottarābhyām revatottarebhyaḥ
Ablativerevatottarāt revatottarābhyām revatottarebhyaḥ
Genitiverevatottarasya revatottarayoḥ revatottarāṇām
Locativerevatottare revatottarayoḥ revatottareṣu

Compound revatottara -

Adverb -revatottaram -revatottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria