Declension table of ?revatīsuta

Deva

MasculineSingularDualPlural
Nominativerevatīsutaḥ revatīsutau revatīsutāḥ
Vocativerevatīsuta revatīsutau revatīsutāḥ
Accusativerevatīsutam revatīsutau revatīsutān
Instrumentalrevatīsutena revatīsutābhyām revatīsutaiḥ revatīsutebhiḥ
Dativerevatīsutāya revatīsutābhyām revatīsutebhyaḥ
Ablativerevatīsutāt revatīsutābhyām revatīsutebhyaḥ
Genitiverevatīsutasya revatīsutayoḥ revatīsutānām
Locativerevatīsute revatīsutayoḥ revatīsuteṣu

Compound revatīsuta -

Adverb -revatīsutam -revatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria