Declension table of ?revatīpṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativerevatīpṛṣṭhā revatīpṛṣṭhe revatīpṛṣṭhāḥ
Vocativerevatīpṛṣṭhe revatīpṛṣṭhe revatīpṛṣṭhāḥ
Accusativerevatīpṛṣṭhām revatīpṛṣṭhe revatīpṛṣṭhāḥ
Instrumentalrevatīpṛṣṭhayā revatīpṛṣṭhābhyām revatīpṛṣṭhābhiḥ
Dativerevatīpṛṣṭhāyai revatīpṛṣṭhābhyām revatīpṛṣṭhābhyaḥ
Ablativerevatīpṛṣṭhāyāḥ revatīpṛṣṭhābhyām revatīpṛṣṭhābhyaḥ
Genitiverevatīpṛṣṭhāyāḥ revatīpṛṣṭhayoḥ revatīpṛṣṭhānām
Locativerevatīpṛṣṭhāyām revatīpṛṣṭhayoḥ revatīpṛṣṭhāsu

Adverb -revatīpṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria