Declension table of ?revatīpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativerevatīpṛṣṭham revatīpṛṣṭhe revatīpṛṣṭhāni
Vocativerevatīpṛṣṭha revatīpṛṣṭhe revatīpṛṣṭhāni
Accusativerevatīpṛṣṭham revatīpṛṣṭhe revatīpṛṣṭhāni
Instrumentalrevatīpṛṣṭhena revatīpṛṣṭhābhyām revatīpṛṣṭhaiḥ
Dativerevatīpṛṣṭhāya revatīpṛṣṭhābhyām revatīpṛṣṭhebhyaḥ
Ablativerevatīpṛṣṭhāt revatīpṛṣṭhābhyām revatīpṛṣṭhebhyaḥ
Genitiverevatīpṛṣṭhasya revatīpṛṣṭhayoḥ revatīpṛṣṭhānām
Locativerevatīpṛṣṭhe revatīpṛṣṭhayoḥ revatīpṛṣṭheṣu

Compound revatīpṛṣṭha -

Adverb -revatīpṛṣṭham -revatīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria