Declension table of ?revatīpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativerevatīpṛṣṭhaḥ revatīpṛṣṭhau revatīpṛṣṭhāḥ
Vocativerevatīpṛṣṭha revatīpṛṣṭhau revatīpṛṣṭhāḥ
Accusativerevatīpṛṣṭham revatīpṛṣṭhau revatīpṛṣṭhān
Instrumentalrevatīpṛṣṭhena revatīpṛṣṭhābhyām revatīpṛṣṭhaiḥ revatīpṛṣṭhebhiḥ
Dativerevatīpṛṣṭhāya revatīpṛṣṭhābhyām revatīpṛṣṭhebhyaḥ
Ablativerevatīpṛṣṭhāt revatīpṛṣṭhābhyām revatīpṛṣṭhebhyaḥ
Genitiverevatīpṛṣṭhasya revatīpṛṣṭhayoḥ revatīpṛṣṭhānām
Locativerevatīpṛṣṭhe revatīpṛṣṭhayoḥ revatīpṛṣṭheṣu

Compound revatīpṛṣṭha -

Adverb -revatīpṛṣṭham -revatīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria