Declension table of ?revatīdvīpa

Deva

MasculineSingularDualPlural
Nominativerevatīdvīpaḥ revatīdvīpau revatīdvīpāḥ
Vocativerevatīdvīpa revatīdvīpau revatīdvīpāḥ
Accusativerevatīdvīpam revatīdvīpau revatīdvīpān
Instrumentalrevatīdvīpena revatīdvīpābhyām revatīdvīpaiḥ revatīdvīpebhiḥ
Dativerevatīdvīpāya revatīdvīpābhyām revatīdvīpebhyaḥ
Ablativerevatīdvīpāt revatīdvīpābhyām revatīdvīpebhyaḥ
Genitiverevatīdvīpasya revatīdvīpayoḥ revatīdvīpānām
Locativerevatīdvīpe revatīdvīpayoḥ revatīdvīpeṣu

Compound revatīdvīpa -

Adverb -revatīdvīpam -revatīdvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria