Declension table of revatī

Deva

FeminineSingularDualPlural
Nominativerevatī revatyau revatyaḥ
Vocativerevati revatyau revatyaḥ
Accusativerevatīm revatyau revatīḥ
Instrumentalrevatyā revatībhyām revatībhiḥ
Dativerevatyai revatībhyām revatībhyaḥ
Ablativerevatyāḥ revatībhyām revatībhyaḥ
Genitiverevatyāḥ revatyoḥ revatīnām
Locativerevatyām revatyoḥ revatīṣu

Compound revati - revatī -

Adverb -revati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria