Declension table of ?revati

Deva

FeminineSingularDualPlural
Nominativerevatiḥ revatī revatayaḥ
Vocativerevate revatī revatayaḥ
Accusativerevatim revatī revatīḥ
Instrumentalrevatyā revatibhyām revatibhiḥ
Dativerevatyai revataye revatibhyām revatibhyaḥ
Ablativerevatyāḥ revateḥ revatibhyām revatibhyaḥ
Genitiverevatyāḥ revateḥ revatyoḥ revatīnām
Locativerevatyām revatau revatyoḥ revatiṣu

Compound revati -

Adverb -revati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria