Declension table of ?revataka

Deva

NeuterSingularDualPlural
Nominativerevatakam revatake revatakāni
Vocativerevataka revatake revatakāni
Accusativerevatakam revatake revatakāni
Instrumentalrevatakena revatakābhyām revatakaiḥ
Dativerevatakāya revatakābhyām revatakebhyaḥ
Ablativerevatakāt revatakābhyām revatakebhyaḥ
Genitiverevatakasya revatakayoḥ revatakānām
Locativerevatake revatakayoḥ revatakeṣu

Compound revataka -

Adverb -revatakam -revatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria