Declension table of ?revataka

Deva

MasculineSingularDualPlural
Nominativerevatakaḥ revatakau revatakāḥ
Vocativerevataka revatakau revatakāḥ
Accusativerevatakam revatakau revatakān
Instrumentalrevatakena revatakābhyām revatakaiḥ revatakebhiḥ
Dativerevatakāya revatakābhyām revatakebhyaḥ
Ablativerevatakāt revatakābhyām revatakebhyaḥ
Genitiverevatakasya revatakayoḥ revatakānām
Locativerevatake revatakayoḥ revatakeṣu

Compound revataka -

Adverb -revatakam -revatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria