Declension table of ?revatā

Deva

FeminineSingularDualPlural
Nominativerevatā revate revatāḥ
Vocativerevate revate revatāḥ
Accusativerevatām revate revatāḥ
Instrumentalrevatayā revatābhyām revatābhiḥ
Dativerevatāyai revatābhyām revatābhyaḥ
Ablativerevatāyāḥ revatābhyām revatābhyaḥ
Genitiverevatāyāḥ revatayoḥ revatānām
Locativerevatāyām revatayoḥ revatāsu

Adverb -revatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria