Declension table of revat

Deva

MasculineSingularDualPlural
Nominativerevān revantau revantaḥ
Vocativerevan revantau revantaḥ
Accusativerevantam revantau revataḥ
Instrumentalrevatā revadbhyām revadbhiḥ
Dativerevate revadbhyām revadbhyaḥ
Ablativerevataḥ revadbhyām revadbhyaḥ
Genitiverevataḥ revatoḥ revatām
Locativerevati revatoḥ revatsu

Compound revat -

Adverb -revantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria