Declension table of ?revantottara

Deva

NeuterSingularDualPlural
Nominativerevantottaram revantottare revantottarāṇi
Vocativerevantottara revantottare revantottarāṇi
Accusativerevantottaram revantottare revantottarāṇi
Instrumentalrevantottareṇa revantottarābhyām revantottaraiḥ
Dativerevantottarāya revantottarābhyām revantottarebhyaḥ
Ablativerevantottarāt revantottarābhyām revantottarebhyaḥ
Genitiverevantottarasya revantottarayoḥ revantottarāṇām
Locativerevantottare revantottarayoḥ revantottareṣu

Compound revantottara -

Adverb -revantottaram -revantottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria